Declension table of ?ekaprahārika

Deva

MasculineSingularDualPlural
Nominativeekaprahārikaḥ ekaprahārikau ekaprahārikāḥ
Vocativeekaprahārika ekaprahārikau ekaprahārikāḥ
Accusativeekaprahārikam ekaprahārikau ekaprahārikān
Instrumentalekaprahārikeṇa ekaprahārikābhyām ekaprahārikaiḥ ekaprahārikebhiḥ
Dativeekaprahārikāya ekaprahārikābhyām ekaprahārikebhyaḥ
Ablativeekaprahārikāt ekaprahārikābhyām ekaprahārikebhyaḥ
Genitiveekaprahārikasya ekaprahārikayoḥ ekaprahārikāṇām
Locativeekaprahārike ekaprahārikayoḥ ekaprahārikeṣu

Compound ekaprahārika -

Adverb -ekaprahārikam -ekaprahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria