Declension table of ?ekaprabhutva

Deva

NeuterSingularDualPlural
Nominativeekaprabhutvam ekaprabhutve ekaprabhutvāni
Vocativeekaprabhutva ekaprabhutve ekaprabhutvāni
Accusativeekaprabhutvam ekaprabhutve ekaprabhutvāni
Instrumentalekaprabhutvena ekaprabhutvābhyām ekaprabhutvaiḥ
Dativeekaprabhutvāya ekaprabhutvābhyām ekaprabhutvebhyaḥ
Ablativeekaprabhutvāt ekaprabhutvābhyām ekaprabhutvebhyaḥ
Genitiveekaprabhutvasya ekaprabhutvayoḥ ekaprabhutvānām
Locativeekaprabhutve ekaprabhutvayoḥ ekaprabhutveṣu

Compound ekaprabhutva -

Adverb -ekaprabhutvam -ekaprabhutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria