Declension table of ?ekaprādeśā

Deva

FeminineSingularDualPlural
Nominativeekaprādeśā ekaprādeśe ekaprādeśāḥ
Vocativeekaprādeśe ekaprādeśe ekaprādeśāḥ
Accusativeekaprādeśām ekaprādeśe ekaprādeśāḥ
Instrumentalekaprādeśayā ekaprādeśābhyām ekaprādeśābhiḥ
Dativeekaprādeśāyai ekaprādeśābhyām ekaprādeśābhyaḥ
Ablativeekaprādeśāyāḥ ekaprādeśābhyām ekaprādeśābhyaḥ
Genitiveekaprādeśāyāḥ ekaprādeśayoḥ ekaprādeśānām
Locativeekaprādeśāyām ekaprādeśayoḥ ekaprādeśāsu

Adverb -ekaprādeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria