Declension table of ?ekaprādeśa

Deva

NeuterSingularDualPlural
Nominativeekaprādeśam ekaprādeśe ekaprādeśāni
Vocativeekaprādeśa ekaprādeśe ekaprādeśāni
Accusativeekaprādeśam ekaprādeśe ekaprādeśāni
Instrumentalekaprādeśena ekaprādeśābhyām ekaprādeśaiḥ
Dativeekaprādeśāya ekaprādeśābhyām ekaprādeśebhyaḥ
Ablativeekaprādeśāt ekaprādeśābhyām ekaprādeśebhyaḥ
Genitiveekaprādeśasya ekaprādeśayoḥ ekaprādeśānām
Locativeekaprādeśe ekaprādeśayoḥ ekaprādeśeṣu

Compound ekaprādeśa -

Adverb -ekaprādeśam -ekaprādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria