Declension table of ?ekaprāṇayoga

Deva

MasculineSingularDualPlural
Nominativeekaprāṇayogaḥ ekaprāṇayogau ekaprāṇayogāḥ
Vocativeekaprāṇayoga ekaprāṇayogau ekaprāṇayogāḥ
Accusativeekaprāṇayogam ekaprāṇayogau ekaprāṇayogān
Instrumentalekaprāṇayogena ekaprāṇayogābhyām ekaprāṇayogaiḥ ekaprāṇayogebhiḥ
Dativeekaprāṇayogāya ekaprāṇayogābhyām ekaprāṇayogebhyaḥ
Ablativeekaprāṇayogāt ekaprāṇayogābhyām ekaprāṇayogebhyaḥ
Genitiveekaprāṇayogasya ekaprāṇayogayoḥ ekaprāṇayogānām
Locativeekaprāṇayoge ekaprāṇayogayoḥ ekaprāṇayogeṣu

Compound ekaprāṇayoga -

Adverb -ekaprāṇayogam -ekaprāṇayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria