Declension table of ?ekapiṅgalācala

Deva

MasculineSingularDualPlural
Nominativeekapiṅgalācalaḥ ekapiṅgalācalau ekapiṅgalācalāḥ
Vocativeekapiṅgalācala ekapiṅgalācalau ekapiṅgalācalāḥ
Accusativeekapiṅgalācalam ekapiṅgalācalau ekapiṅgalācalān
Instrumentalekapiṅgalācalena ekapiṅgalācalābhyām ekapiṅgalācalaiḥ ekapiṅgalācalebhiḥ
Dativeekapiṅgalācalāya ekapiṅgalācalābhyām ekapiṅgalācalebhyaḥ
Ablativeekapiṅgalācalāt ekapiṅgalācalābhyām ekapiṅgalācalebhyaḥ
Genitiveekapiṅgalācalasya ekapiṅgalācalayoḥ ekapiṅgalācalānām
Locativeekapiṅgalācale ekapiṅgalācalayoḥ ekapiṅgalācaleṣu

Compound ekapiṅgalācala -

Adverb -ekapiṅgalācalam -ekapiṅgalācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria