Declension table of ekapiṅga

Deva

MasculineSingularDualPlural
Nominativeekapiṅgaḥ ekapiṅgau ekapiṅgāḥ
Vocativeekapiṅga ekapiṅgau ekapiṅgāḥ
Accusativeekapiṅgam ekapiṅgau ekapiṅgān
Instrumentalekapiṅgena ekapiṅgābhyām ekapiṅgaiḥ ekapiṅgebhiḥ
Dativeekapiṅgāya ekapiṅgābhyām ekapiṅgebhyaḥ
Ablativeekapiṅgāt ekapiṅgābhyām ekapiṅgebhyaḥ
Genitiveekapiṅgasya ekapiṅgayoḥ ekapiṅgānām
Locativeekapiṅge ekapiṅgayoḥ ekapiṅgeṣu

Compound ekapiṅga -

Adverb -ekapiṅgam -ekapiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria