Declension table of ?ekapaśuka

Deva

MasculineSingularDualPlural
Nominativeekapaśukaḥ ekapaśukau ekapaśukāḥ
Vocativeekapaśuka ekapaśukau ekapaśukāḥ
Accusativeekapaśukam ekapaśukau ekapaśukān
Instrumentalekapaśukena ekapaśukābhyām ekapaśukaiḥ ekapaśukebhiḥ
Dativeekapaśukāya ekapaśukābhyām ekapaśukebhyaḥ
Ablativeekapaśukāt ekapaśukābhyām ekapaśukebhyaḥ
Genitiveekapaśukasya ekapaśukayoḥ ekapaśukānām
Locativeekapaśuke ekapaśukayoḥ ekapaśukeṣu

Compound ekapaśuka -

Adverb -ekapaśukam -ekapaśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria