Declension table of ?ekapati

Deva

MasculineSingularDualPlural
Nominativeekapatiḥ ekapatī ekapatayaḥ
Vocativeekapate ekapatī ekapatayaḥ
Accusativeekapatim ekapatī ekapatīn
Instrumentalekapatinā ekapatibhyām ekapatibhiḥ
Dativeekapataye ekapatibhyām ekapatibhyaḥ
Ablativeekapateḥ ekapatibhyām ekapatibhyaḥ
Genitiveekapateḥ ekapatyoḥ ekapatīnām
Locativeekapatau ekapatyoḥ ekapatiṣu

Compound ekapati -

Adverb -ekapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria