Declension table of ?ekaparṇikā

Deva

FeminineSingularDualPlural
Nominativeekaparṇikā ekaparṇike ekaparṇikāḥ
Vocativeekaparṇike ekaparṇike ekaparṇikāḥ
Accusativeekaparṇikām ekaparṇike ekaparṇikāḥ
Instrumentalekaparṇikayā ekaparṇikābhyām ekaparṇikābhiḥ
Dativeekaparṇikāyai ekaparṇikābhyām ekaparṇikābhyaḥ
Ablativeekaparṇikāyāḥ ekaparṇikābhyām ekaparṇikābhyaḥ
Genitiveekaparṇikāyāḥ ekaparṇikayoḥ ekaparṇikānām
Locativeekaparṇikāyām ekaparṇikayoḥ ekaparṇikāsu

Adverb -ekaparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria