Declension table of ?ekapāta

Deva

NeuterSingularDualPlural
Nominativeekapātam ekapāte ekapātāni
Vocativeekapāta ekapāte ekapātāni
Accusativeekapātam ekapāte ekapātāni
Instrumentalekapātena ekapātābhyām ekapātaiḥ
Dativeekapātāya ekapātābhyām ekapātebhyaḥ
Ablativeekapātāt ekapātābhyām ekapātebhyaḥ
Genitiveekapātasya ekapātayoḥ ekapātānām
Locativeekapāte ekapātayoḥ ekapāteṣu

Compound ekapāta -

Adverb -ekapātam -ekapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria