Declension table of ?ekapāta

Deva

MasculineSingularDualPlural
Nominativeekapātaḥ ekapātau ekapātāḥ
Vocativeekapāta ekapātau ekapātāḥ
Accusativeekapātam ekapātau ekapātān
Instrumentalekapātena ekapātābhyām ekapātaiḥ ekapātebhiḥ
Dativeekapātāya ekapātābhyām ekapātebhyaḥ
Ablativeekapātāt ekapātābhyām ekapātebhyaḥ
Genitiveekapātasya ekapātayoḥ ekapātānām
Locativeekapāte ekapātayoḥ ekapāteṣu

Compound ekapāta -

Adverb -ekapātam -ekapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria