Declension table of ?ekapārthiva

Deva

MasculineSingularDualPlural
Nominativeekapārthivaḥ ekapārthivau ekapārthivāḥ
Vocativeekapārthiva ekapārthivau ekapārthivāḥ
Accusativeekapārthivam ekapārthivau ekapārthivān
Instrumentalekapārthivena ekapārthivābhyām ekapārthivaiḥ ekapārthivebhiḥ
Dativeekapārthivāya ekapārthivābhyām ekapārthivebhyaḥ
Ablativeekapārthivāt ekapārthivābhyām ekapārthivebhyaḥ
Genitiveekapārthivasya ekapārthivayoḥ ekapārthivānām
Locativeekapārthive ekapārthivayoḥ ekapārthiveṣu

Compound ekapārthiva -

Adverb -ekapārthivam -ekapārthivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria