Declension table of ?ekapākopajīvin

Deva

NeuterSingularDualPlural
Nominativeekapākopajīvi ekapākopajīvinī ekapākopajīvīni
Vocativeekapākopajīvin ekapākopajīvi ekapākopajīvinī ekapākopajīvīni
Accusativeekapākopajīvi ekapākopajīvinī ekapākopajīvīni
Instrumentalekapākopajīvinā ekapākopajīvibhyām ekapākopajīvibhiḥ
Dativeekapākopajīvine ekapākopajīvibhyām ekapākopajīvibhyaḥ
Ablativeekapākopajīvinaḥ ekapākopajīvibhyām ekapākopajīvibhyaḥ
Genitiveekapākopajīvinaḥ ekapākopajīvinoḥ ekapākopajīvinām
Locativeekapākopajīvini ekapākopajīvinoḥ ekapākopajīviṣu

Compound ekapākopajīvi -

Adverb -ekapākopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria