Declension table of ?ekapāṭalā

Deva

FeminineSingularDualPlural
Nominativeekapāṭalā ekapāṭale ekapāṭalāḥ
Vocativeekapāṭale ekapāṭale ekapāṭalāḥ
Accusativeekapāṭalām ekapāṭale ekapāṭalāḥ
Instrumentalekapāṭalayā ekapāṭalābhyām ekapāṭalābhiḥ
Dativeekapāṭalāyai ekapāṭalābhyām ekapāṭalābhyaḥ
Ablativeekapāṭalāyāḥ ekapāṭalābhyām ekapāṭalābhyaḥ
Genitiveekapāṭalāyāḥ ekapāṭalayoḥ ekapāṭalānām
Locativeekapāṭalāyām ekapāṭalayoḥ ekapāṭalāsu

Adverb -ekapāṭalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria