Declension table of ?ekapṛthaktva

Deva

NeuterSingularDualPlural
Nominativeekapṛthaktvam ekapṛthaktve ekapṛthaktvāni
Vocativeekapṛthaktva ekapṛthaktve ekapṛthaktvāni
Accusativeekapṛthaktvam ekapṛthaktve ekapṛthaktvāni
Instrumentalekapṛthaktvena ekapṛthaktvābhyām ekapṛthaktvaiḥ
Dativeekapṛthaktvāya ekapṛthaktvābhyām ekapṛthaktvebhyaḥ
Ablativeekapṛthaktvāt ekapṛthaktvābhyām ekapṛthaktvebhyaḥ
Genitiveekapṛthaktvasya ekapṛthaktvayoḥ ekapṛthaktvānām
Locativeekapṛthaktve ekapṛthaktvayoḥ ekapṛthaktveṣu

Compound ekapṛthaktva -

Adverb -ekapṛthaktvam -ekapṛthaktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria