Declension table of ?ekanavatitamā

Deva

FeminineSingularDualPlural
Nominativeekanavatitamā ekanavatitame ekanavatitamāḥ
Vocativeekanavatitame ekanavatitame ekanavatitamāḥ
Accusativeekanavatitamām ekanavatitame ekanavatitamāḥ
Instrumentalekanavatitamayā ekanavatitamābhyām ekanavatitamābhiḥ
Dativeekanavatitamāyai ekanavatitamābhyām ekanavatitamābhyaḥ
Ablativeekanavatitamāyāḥ ekanavatitamābhyām ekanavatitamābhyaḥ
Genitiveekanavatitamāyāḥ ekanavatitamayoḥ ekanavatitamānām
Locativeekanavatitamāyām ekanavatitamayoḥ ekanavatitamāsu

Adverb -ekanavatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria