Declension table of ?ekanāyaka

Deva

MasculineSingularDualPlural
Nominativeekanāyakaḥ ekanāyakau ekanāyakāḥ
Vocativeekanāyaka ekanāyakau ekanāyakāḥ
Accusativeekanāyakam ekanāyakau ekanāyakān
Instrumentalekanāyakena ekanāyakābhyām ekanāyakaiḥ ekanāyakebhiḥ
Dativeekanāyakāya ekanāyakābhyām ekanāyakebhyaḥ
Ablativeekanāyakāt ekanāyakābhyām ekanāyakebhyaḥ
Genitiveekanāyakasya ekanāyakayoḥ ekanāyakānām
Locativeekanāyake ekanāyakayoḥ ekanāyakeṣu

Compound ekanāyaka -

Adverb -ekanāyakam -ekanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria