Declension table of ?ekamūrdhan

Deva

NeuterSingularDualPlural
Nominativeekamūrdha ekamūrdhnī ekamūrdhanī ekamūrdhāni
Vocativeekamūrdhan ekamūrdha ekamūrdhnī ekamūrdhanī ekamūrdhāni
Accusativeekamūrdha ekamūrdhnī ekamūrdhanī ekamūrdhāni
Instrumentalekamūrdhnā ekamūrdhabhyām ekamūrdhabhiḥ
Dativeekamūrdhne ekamūrdhabhyām ekamūrdhabhyaḥ
Ablativeekamūrdhnaḥ ekamūrdhabhyām ekamūrdhabhyaḥ
Genitiveekamūrdhnaḥ ekamūrdhnoḥ ekamūrdhnām
Locativeekamūrdhni ekamūrdhani ekamūrdhnoḥ ekamūrdhasu

Compound ekamūrdha -

Adverb -ekamūrdha -ekamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria