Declension table of ?ekaliṅga

Deva

NeuterSingularDualPlural
Nominativeekaliṅgam ekaliṅge ekaliṅgāni
Vocativeekaliṅga ekaliṅge ekaliṅgāni
Accusativeekaliṅgam ekaliṅge ekaliṅgāni
Instrumentalekaliṅgena ekaliṅgābhyām ekaliṅgaiḥ
Dativeekaliṅgāya ekaliṅgābhyām ekaliṅgebhyaḥ
Ablativeekaliṅgāt ekaliṅgābhyām ekaliṅgebhyaḥ
Genitiveekaliṅgasya ekaliṅgayoḥ ekaliṅgānām
Locativeekaliṅge ekaliṅgayoḥ ekaliṅgeṣu

Compound ekaliṅga -

Adverb -ekaliṅgam -ekaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria