Declension table of ?ekakuṣṭha

Deva

NeuterSingularDualPlural
Nominativeekakuṣṭham ekakuṣṭhe ekakuṣṭhāni
Vocativeekakuṣṭha ekakuṣṭhe ekakuṣṭhāni
Accusativeekakuṣṭham ekakuṣṭhe ekakuṣṭhāni
Instrumentalekakuṣṭhena ekakuṣṭhābhyām ekakuṣṭhaiḥ
Dativeekakuṣṭhāya ekakuṣṭhābhyām ekakuṣṭhebhyaḥ
Ablativeekakuṣṭhāt ekakuṣṭhābhyām ekakuṣṭhebhyaḥ
Genitiveekakuṣṭhasya ekakuṣṭhayoḥ ekakuṣṭhānām
Locativeekakuṣṭhe ekakuṣṭhayoḥ ekakuṣṭheṣu

Compound ekakuṣṭha -

Adverb -ekakuṣṭham -ekakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria