Declension table of ?ekakuṇḍala

Deva

MasculineSingularDualPlural
Nominativeekakuṇḍalaḥ ekakuṇḍalau ekakuṇḍalāḥ
Vocativeekakuṇḍala ekakuṇḍalau ekakuṇḍalāḥ
Accusativeekakuṇḍalam ekakuṇḍalau ekakuṇḍalān
Instrumentalekakuṇḍalena ekakuṇḍalābhyām ekakuṇḍalaiḥ ekakuṇḍalebhiḥ
Dativeekakuṇḍalāya ekakuṇḍalābhyām ekakuṇḍalebhyaḥ
Ablativeekakuṇḍalāt ekakuṇḍalābhyām ekakuṇḍalebhyaḥ
Genitiveekakuṇḍalasya ekakuṇḍalayoḥ ekakuṇḍalānām
Locativeekakuṇḍale ekakuṇḍalayoḥ ekakuṇḍaleṣu

Compound ekakuṇḍala -

Adverb -ekakuṇḍalam -ekakuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria