Declension table of ?ekakriyāvidhi

Deva

MasculineSingularDualPlural
Nominativeekakriyāvidhiḥ ekakriyāvidhī ekakriyāvidhayaḥ
Vocativeekakriyāvidhe ekakriyāvidhī ekakriyāvidhayaḥ
Accusativeekakriyāvidhim ekakriyāvidhī ekakriyāvidhīn
Instrumentalekakriyāvidhinā ekakriyāvidhibhyām ekakriyāvidhibhiḥ
Dativeekakriyāvidhaye ekakriyāvidhibhyām ekakriyāvidhibhyaḥ
Ablativeekakriyāvidheḥ ekakriyāvidhibhyām ekakriyāvidhibhyaḥ
Genitiveekakriyāvidheḥ ekakriyāvidhyoḥ ekakriyāvidhīnām
Locativeekakriyāvidhau ekakriyāvidhyoḥ ekakriyāvidhiṣu

Compound ekakriyāvidhi -

Adverb -ekakriyāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria