Declension table of ?ekakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeekakaṇṭhaḥ ekakaṇṭhau ekakaṇṭhāḥ
Vocativeekakaṇṭha ekakaṇṭhau ekakaṇṭhāḥ
Accusativeekakaṇṭham ekakaṇṭhau ekakaṇṭhān
Instrumentalekakaṇṭhena ekakaṇṭhābhyām ekakaṇṭhaiḥ ekakaṇṭhebhiḥ
Dativeekakaṇṭhāya ekakaṇṭhābhyām ekakaṇṭhebhyaḥ
Ablativeekakaṇṭhāt ekakaṇṭhābhyām ekakaṇṭhebhyaḥ
Genitiveekakaṇṭhasya ekakaṇṭhayoḥ ekakaṇṭhānām
Locativeekakaṇṭhe ekakaṇṭhayoḥ ekakaṇṭheṣu

Compound ekakaṇṭha -

Adverb -ekakaṇṭham -ekakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria