Declension table of ?ekakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativeekakaṇṭakaḥ ekakaṇṭakau ekakaṇṭakāḥ
Vocativeekakaṇṭaka ekakaṇṭakau ekakaṇṭakāḥ
Accusativeekakaṇṭakam ekakaṇṭakau ekakaṇṭakān
Instrumentalekakaṇṭakena ekakaṇṭakābhyām ekakaṇṭakaiḥ ekakaṇṭakebhiḥ
Dativeekakaṇṭakāya ekakaṇṭakābhyām ekakaṇṭakebhyaḥ
Ablativeekakaṇṭakāt ekakaṇṭakābhyām ekakaṇṭakebhyaḥ
Genitiveekakaṇṭakasya ekakaṇṭakayoḥ ekakaṇṭakānām
Locativeekakaṇṭake ekakaṇṭakayoḥ ekakaṇṭakeṣu

Compound ekakaṇṭaka -

Adverb -ekakaṇṭakam -ekakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria