Declension table of ?ekakṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeekakṛṣṭā ekakṛṣṭe ekakṛṣṭāḥ
Vocativeekakṛṣṭe ekakṛṣṭe ekakṛṣṭāḥ
Accusativeekakṛṣṭām ekakṛṣṭe ekakṛṣṭāḥ
Instrumentalekakṛṣṭayā ekakṛṣṭābhyām ekakṛṣṭābhiḥ
Dativeekakṛṣṭāyai ekakṛṣṭābhyām ekakṛṣṭābhyaḥ
Ablativeekakṛṣṭāyāḥ ekakṛṣṭābhyām ekakṛṣṭābhyaḥ
Genitiveekakṛṣṭāyāḥ ekakṛṣṭayoḥ ekakṛṣṭānām
Locativeekakṛṣṭāyām ekakṛṣṭayoḥ ekakṛṣṭāsu

Adverb -ekakṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria