Declension table of ?ekakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeekakṛṣṭaḥ ekakṛṣṭau ekakṛṣṭāḥ
Vocativeekakṛṣṭa ekakṛṣṭau ekakṛṣṭāḥ
Accusativeekakṛṣṭam ekakṛṣṭau ekakṛṣṭān
Instrumentalekakṛṣṭena ekakṛṣṭābhyām ekakṛṣṭaiḥ ekakṛṣṭebhiḥ
Dativeekakṛṣṭāya ekakṛṣṭābhyām ekakṛṣṭebhyaḥ
Ablativeekakṛṣṭāt ekakṛṣṭābhyām ekakṛṣṭebhyaḥ
Genitiveekakṛṣṭasya ekakṛṣṭayoḥ ekakṛṣṭānām
Locativeekakṛṣṭe ekakṛṣṭayoḥ ekakṛṣṭeṣu

Compound ekakṛṣṭa -

Adverb -ekakṛṣṭam -ekakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria