Declension table of ekajātīya

Deva

NeuterSingularDualPlural
Nominativeekajātīyam ekajātīye ekajātīyāni
Vocativeekajātīya ekajātīye ekajātīyāni
Accusativeekajātīyam ekajātīye ekajātīyāni
Instrumentalekajātīyena ekajātīyābhyām ekajātīyaiḥ
Dativeekajātīyāya ekajātīyābhyām ekajātīyebhyaḥ
Ablativeekajātīyāt ekajātīyābhyām ekajātīyebhyaḥ
Genitiveekajātīyasya ekajātīyayoḥ ekajātīyānām
Locativeekajātīye ekajātīyayoḥ ekajātīyeṣu

Compound ekajātīya -

Adverb -ekajātīyam -ekajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria