Declension table of ekajāti

Deva

NeuterSingularDualPlural
Nominativeekajāti ekajātinī ekajātīni
Vocativeekajāti ekajātinī ekajātīni
Accusativeekajāti ekajātinī ekajātīni
Instrumentalekajātinā ekajātibhyām ekajātibhiḥ
Dativeekajātine ekajātibhyām ekajātibhyaḥ
Ablativeekajātinaḥ ekajātibhyām ekajātibhyaḥ
Genitiveekajātinaḥ ekajātinoḥ ekajātīnām
Locativeekajātini ekajātinoḥ ekajātiṣu

Compound ekajāti -

Adverb -ekajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria