Declension table of ekajāta

Deva

NeuterSingularDualPlural
Nominativeekajātam ekajāte ekajātāni
Vocativeekajāta ekajāte ekajātāni
Accusativeekajātam ekajāte ekajātāni
Instrumentalekajātena ekajātābhyām ekajātaiḥ
Dativeekajātāya ekajātābhyām ekajātebhyaḥ
Ablativeekajātāt ekajātābhyām ekajātebhyaḥ
Genitiveekajātasya ekajātayoḥ ekajātānām
Locativeekajāte ekajātayoḥ ekajāteṣu

Compound ekajāta -

Adverb -ekajātam -ekajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria