Declension table of ?ekaiśvarya

Deva

NeuterSingularDualPlural
Nominativeekaiśvaryam ekaiśvarye ekaiśvaryāṇi
Vocativeekaiśvarya ekaiśvarye ekaiśvaryāṇi
Accusativeekaiśvaryam ekaiśvarye ekaiśvaryāṇi
Instrumentalekaiśvaryeṇa ekaiśvaryābhyām ekaiśvaryaiḥ
Dativeekaiśvaryāya ekaiśvaryābhyām ekaiśvaryebhyaḥ
Ablativeekaiśvaryāt ekaiśvaryābhyām ekaiśvaryebhyaḥ
Genitiveekaiśvaryasya ekaiśvaryayoḥ ekaiśvaryāṇām
Locativeekaiśvarye ekaiśvaryayoḥ ekaiśvaryeṣu

Compound ekaiśvarya -

Adverb -ekaiśvaryam -ekaiśvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria