Declension table of ?ekaikavat

Deva

MasculineSingularDualPlural
Nominativeekaikavān ekaikavantau ekaikavantaḥ
Vocativeekaikavan ekaikavantau ekaikavantaḥ
Accusativeekaikavantam ekaikavantau ekaikavataḥ
Instrumentalekaikavatā ekaikavadbhyām ekaikavadbhiḥ
Dativeekaikavate ekaikavadbhyām ekaikavadbhyaḥ
Ablativeekaikavataḥ ekaikavadbhyām ekaikavadbhyaḥ
Genitiveekaikavataḥ ekaikavatoḥ ekaikavatām
Locativeekaikavati ekaikavatoḥ ekaikavatsu

Compound ekaikavat -

Adverb -ekaikavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria