Declension table of ?ekahasta

Deva

NeuterSingularDualPlural
Nominativeekahastam ekahaste ekahastāni
Vocativeekahasta ekahaste ekahastāni
Accusativeekahastam ekahaste ekahastāni
Instrumentalekahastena ekahastābhyām ekahastaiḥ
Dativeekahastāya ekahastābhyām ekahastebhyaḥ
Ablativeekahastāt ekahastābhyām ekahastebhyaḥ
Genitiveekahastasya ekahastayoḥ ekahastānām
Locativeekahaste ekahastayoḥ ekahasteṣu

Compound ekahasta -

Adverb -ekahastam -ekahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria