Declension table of ?ekahaṃsa

Deva

NeuterSingularDualPlural
Nominativeekahaṃsam ekahaṃse ekahaṃsāni
Vocativeekahaṃsa ekahaṃse ekahaṃsāni
Accusativeekahaṃsam ekahaṃse ekahaṃsāni
Instrumentalekahaṃsena ekahaṃsābhyām ekahaṃsaiḥ
Dativeekahaṃsāya ekahaṃsābhyām ekahaṃsebhyaḥ
Ablativeekahaṃsāt ekahaṃsābhyām ekahaṃsebhyaḥ
Genitiveekahaṃsasya ekahaṃsayoḥ ekahaṃsānām
Locativeekahaṃse ekahaṃsayoḥ ekahaṃseṣu

Compound ekahaṃsa -

Adverb -ekahaṃsam -ekahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria