Declension table of ?ekagrantha

Deva

MasculineSingularDualPlural
Nominativeekagranthaḥ ekagranthau ekagranthāḥ
Vocativeekagrantha ekagranthau ekagranthāḥ
Accusativeekagrantham ekagranthau ekagranthān
Instrumentalekagranthena ekagranthābhyām ekagranthaiḥ ekagranthebhiḥ
Dativeekagranthāya ekagranthābhyām ekagranthebhyaḥ
Ablativeekagranthāt ekagranthābhyām ekagranthebhyaḥ
Genitiveekagranthasya ekagranthayoḥ ekagranthānām
Locativeekagranthe ekagranthayoḥ ekagrantheṣu

Compound ekagrantha -

Adverb -ekagrantham -ekagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria