Declension table of ?ekagrāmīya

Deva

NeuterSingularDualPlural
Nominativeekagrāmīyam ekagrāmīye ekagrāmīyāṇi
Vocativeekagrāmīya ekagrāmīye ekagrāmīyāṇi
Accusativeekagrāmīyam ekagrāmīye ekagrāmīyāṇi
Instrumentalekagrāmīyeṇa ekagrāmīyābhyām ekagrāmīyaiḥ
Dativeekagrāmīyāya ekagrāmīyābhyām ekagrāmīyebhyaḥ
Ablativeekagrāmīyāt ekagrāmīyābhyām ekagrāmīyebhyaḥ
Genitiveekagrāmīyasya ekagrāmīyayoḥ ekagrāmīyāṇām
Locativeekagrāmīye ekagrāmīyayoḥ ekagrāmīyeṣu

Compound ekagrāmīya -

Adverb -ekagrāmīyam -ekagrāmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria