Declension table of ?ekagrāmīya

Deva

MasculineSingularDualPlural
Nominativeekagrāmīyaḥ ekagrāmīyau ekagrāmīyāḥ
Vocativeekagrāmīya ekagrāmīyau ekagrāmīyāḥ
Accusativeekagrāmīyam ekagrāmīyau ekagrāmīyān
Instrumentalekagrāmīyeṇa ekagrāmīyābhyām ekagrāmīyaiḥ ekagrāmīyebhiḥ
Dativeekagrāmīyāya ekagrāmīyābhyām ekagrāmīyebhyaḥ
Ablativeekagrāmīyāt ekagrāmīyābhyām ekagrāmīyebhyaḥ
Genitiveekagrāmīyasya ekagrāmīyayoḥ ekagrāmīyāṇām
Locativeekagrāmīye ekagrāmīyayoḥ ekagrāmīyeṣu

Compound ekagrāmīya -

Adverb -ekagrāmīyam -ekagrāmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria