Declension table of ?ekagrāmīṇā

Deva

FeminineSingularDualPlural
Nominativeekagrāmīṇā ekagrāmīṇe ekagrāmīṇāḥ
Vocativeekagrāmīṇe ekagrāmīṇe ekagrāmīṇāḥ
Accusativeekagrāmīṇām ekagrāmīṇe ekagrāmīṇāḥ
Instrumentalekagrāmīṇayā ekagrāmīṇābhyām ekagrāmīṇābhiḥ
Dativeekagrāmīṇāyai ekagrāmīṇābhyām ekagrāmīṇābhyaḥ
Ablativeekagrāmīṇāyāḥ ekagrāmīṇābhyām ekagrāmīṇābhyaḥ
Genitiveekagrāmīṇāyāḥ ekagrāmīṇayoḥ ekagrāmīṇānām
Locativeekagrāmīṇāyām ekagrāmīṇayoḥ ekagrāmīṇāsu

Adverb -ekagrāmīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria