Declension table of ?ekagrāmīṇa

Deva

MasculineSingularDualPlural
Nominativeekagrāmīṇaḥ ekagrāmīṇau ekagrāmīṇāḥ
Vocativeekagrāmīṇa ekagrāmīṇau ekagrāmīṇāḥ
Accusativeekagrāmīṇam ekagrāmīṇau ekagrāmīṇān
Instrumentalekagrāmīṇena ekagrāmīṇābhyām ekagrāmīṇaiḥ ekagrāmīṇebhiḥ
Dativeekagrāmīṇāya ekagrāmīṇābhyām ekagrāmīṇebhyaḥ
Ablativeekagrāmīṇāt ekagrāmīṇābhyām ekagrāmīṇebhyaḥ
Genitiveekagrāmīṇasya ekagrāmīṇayoḥ ekagrāmīṇānām
Locativeekagrāmīṇe ekagrāmīṇayoḥ ekagrāmīṇeṣu

Compound ekagrāmīṇa -

Adverb -ekagrāmīṇam -ekagrāmīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria