Declension table of ?ekagarbha

Deva

NeuterSingularDualPlural
Nominativeekagarbham ekagarbhe ekagarbhāṇi
Vocativeekagarbha ekagarbhe ekagarbhāṇi
Accusativeekagarbham ekagarbhe ekagarbhāṇi
Instrumentalekagarbheṇa ekagarbhābhyām ekagarbhaiḥ
Dativeekagarbhāya ekagarbhābhyām ekagarbhebhyaḥ
Ablativeekagarbhāt ekagarbhābhyām ekagarbhebhyaḥ
Genitiveekagarbhasya ekagarbhayoḥ ekagarbhāṇām
Locativeekagarbhe ekagarbhayoḥ ekagarbheṣu

Compound ekagarbha -

Adverb -ekagarbham -ekagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria