Declension table of ?ekaga

Deva

NeuterSingularDualPlural
Nominativeekagam ekage ekagāni
Vocativeekaga ekage ekagāni
Accusativeekagam ekage ekagāni
Instrumentalekagena ekagābhyām ekagaiḥ
Dativeekagāya ekagābhyām ekagebhyaḥ
Ablativeekagāt ekagābhyām ekagebhyaḥ
Genitiveekagasya ekagayoḥ ekagānām
Locativeekage ekagayoḥ ekageṣu

Compound ekaga -

Adverb -ekagam -ekagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria