Declension table of ?ekadugdha

Deva

NeuterSingularDualPlural
Nominativeekadugdham ekadugdhe ekadugdhāni
Vocativeekadugdha ekadugdhe ekadugdhāni
Accusativeekadugdham ekadugdhe ekadugdhāni
Instrumentalekadugdhena ekadugdhābhyām ekadugdhaiḥ
Dativeekadugdhāya ekadugdhābhyām ekadugdhebhyaḥ
Ablativeekadugdhāt ekadugdhābhyām ekadugdhebhyaḥ
Genitiveekadugdhasya ekadugdhayoḥ ekadugdhānām
Locativeekadugdhe ekadugdhayoḥ ekadugdheṣu

Compound ekadugdha -

Adverb -ekadugdham -ekadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria