Declension table of ?ekaduḥkha

Deva

NeuterSingularDualPlural
Nominativeekaduḥkham ekaduḥkhe ekaduḥkhāni
Vocativeekaduḥkha ekaduḥkhe ekaduḥkhāni
Accusativeekaduḥkham ekaduḥkhe ekaduḥkhāni
Instrumentalekaduḥkhena ekaduḥkhābhyām ekaduḥkhaiḥ
Dativeekaduḥkhāya ekaduḥkhābhyām ekaduḥkhebhyaḥ
Ablativeekaduḥkhāt ekaduḥkhābhyām ekaduḥkhebhyaḥ
Genitiveekaduḥkhasya ekaduḥkhayoḥ ekaduḥkhānām
Locativeekaduḥkhe ekaduḥkhayoḥ ekaduḥkheṣu

Compound ekaduḥkha -

Adverb -ekaduḥkham -ekaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria