Declension table of ?ekaduḥkha

Deva

MasculineSingularDualPlural
Nominativeekaduḥkhaḥ ekaduḥkhau ekaduḥkhāḥ
Vocativeekaduḥkha ekaduḥkhau ekaduḥkhāḥ
Accusativeekaduḥkham ekaduḥkhau ekaduḥkhān
Instrumentalekaduḥkhena ekaduḥkhābhyām ekaduḥkhaiḥ ekaduḥkhebhiḥ
Dativeekaduḥkhāya ekaduḥkhābhyām ekaduḥkhebhyaḥ
Ablativeekaduḥkhāt ekaduḥkhābhyām ekaduḥkhebhyaḥ
Genitiveekaduḥkhasya ekaduḥkhayoḥ ekaduḥkhānām
Locativeekaduḥkhe ekaduḥkhayoḥ ekaduḥkheṣu

Compound ekaduḥkha -

Adverb -ekaduḥkham -ekaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria