Declension table of ?ekadīkṣā

Deva

FeminineSingularDualPlural
Nominativeekadīkṣā ekadīkṣe ekadīkṣāḥ
Vocativeekadīkṣe ekadīkṣe ekadīkṣāḥ
Accusativeekadīkṣām ekadīkṣe ekadīkṣāḥ
Instrumentalekadīkṣayā ekadīkṣābhyām ekadīkṣābhiḥ
Dativeekadīkṣāyai ekadīkṣābhyām ekadīkṣābhyaḥ
Ablativeekadīkṣāyāḥ ekadīkṣābhyām ekadīkṣābhyaḥ
Genitiveekadīkṣāyāḥ ekadīkṣayoḥ ekadīkṣāṇām
Locativeekadīkṣāyām ekadīkṣayoḥ ekadīkṣāsu

Adverb -ekadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria