Declension table of ?ekadhurīṇa

Deva

MasculineSingularDualPlural
Nominativeekadhurīṇaḥ ekadhurīṇau ekadhurīṇāḥ
Vocativeekadhurīṇa ekadhurīṇau ekadhurīṇāḥ
Accusativeekadhurīṇam ekadhurīṇau ekadhurīṇān
Instrumentalekadhurīṇena ekadhurīṇābhyām ekadhurīṇaiḥ ekadhurīṇebhiḥ
Dativeekadhurīṇāya ekadhurīṇābhyām ekadhurīṇebhyaḥ
Ablativeekadhurīṇāt ekadhurīṇābhyām ekadhurīṇebhyaḥ
Genitiveekadhurīṇasya ekadhurīṇayoḥ ekadhurīṇānām
Locativeekadhurīṇe ekadhurīṇayoḥ ekadhurīṇeṣu

Compound ekadhurīṇa -

Adverb -ekadhurīṇam -ekadhurīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria