Declension table of ?ekadhurāvaha

Deva

NeuterSingularDualPlural
Nominativeekadhurāvaham ekadhurāvahe ekadhurāvahāṇi
Vocativeekadhurāvaha ekadhurāvahe ekadhurāvahāṇi
Accusativeekadhurāvaham ekadhurāvahe ekadhurāvahāṇi
Instrumentalekadhurāvaheṇa ekadhurāvahābhyām ekadhurāvahaiḥ
Dativeekadhurāvahāya ekadhurāvahābhyām ekadhurāvahebhyaḥ
Ablativeekadhurāvahāt ekadhurāvahābhyām ekadhurāvahebhyaḥ
Genitiveekadhurāvahasya ekadhurāvahayoḥ ekadhurāvahāṇām
Locativeekadhurāvahe ekadhurāvahayoḥ ekadhurāvaheṣu

Compound ekadhurāvaha -

Adverb -ekadhurāvaham -ekadhurāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria