Declension table of ?ekadhura

Deva

NeuterSingularDualPlural
Nominativeekadhuram ekadhure ekadhurāṇi
Vocativeekadhura ekadhure ekadhurāṇi
Accusativeekadhuram ekadhure ekadhurāṇi
Instrumentalekadhureṇa ekadhurābhyām ekadhuraiḥ
Dativeekadhurāya ekadhurābhyām ekadhurebhyaḥ
Ablativeekadhurāt ekadhurābhyām ekadhurebhyaḥ
Genitiveekadhurasya ekadhurayoḥ ekadhurāṇām
Locativeekadhure ekadhurayoḥ ekadhureṣu

Compound ekadhura -

Adverb -ekadhuram -ekadhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria