Declension table of ?ekadhiṣṇyā

Deva

FeminineSingularDualPlural
Nominativeekadhiṣṇyā ekadhiṣṇye ekadhiṣṇyāḥ
Vocativeekadhiṣṇye ekadhiṣṇye ekadhiṣṇyāḥ
Accusativeekadhiṣṇyām ekadhiṣṇye ekadhiṣṇyāḥ
Instrumentalekadhiṣṇyayā ekadhiṣṇyābhyām ekadhiṣṇyābhiḥ
Dativeekadhiṣṇyāyai ekadhiṣṇyābhyām ekadhiṣṇyābhyaḥ
Ablativeekadhiṣṇyāyāḥ ekadhiṣṇyābhyām ekadhiṣṇyābhyaḥ
Genitiveekadhiṣṇyāyāḥ ekadhiṣṇyayoḥ ekadhiṣṇyānām
Locativeekadhiṣṇyāyām ekadhiṣṇyayoḥ ekadhiṣṇyāsu

Adverb -ekadhiṣṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria