Declension table of ?ekadhiṣṇya

Deva

NeuterSingularDualPlural
Nominativeekadhiṣṇyam ekadhiṣṇye ekadhiṣṇyāni
Vocativeekadhiṣṇya ekadhiṣṇye ekadhiṣṇyāni
Accusativeekadhiṣṇyam ekadhiṣṇye ekadhiṣṇyāni
Instrumentalekadhiṣṇyena ekadhiṣṇyābhyām ekadhiṣṇyaiḥ
Dativeekadhiṣṇyāya ekadhiṣṇyābhyām ekadhiṣṇyebhyaḥ
Ablativeekadhiṣṇyāt ekadhiṣṇyābhyām ekadhiṣṇyebhyaḥ
Genitiveekadhiṣṇyasya ekadhiṣṇyayoḥ ekadhiṣṇyānām
Locativeekadhiṣṇye ekadhiṣṇyayoḥ ekadhiṣṇyeṣu

Compound ekadhiṣṇya -

Adverb -ekadhiṣṇyam -ekadhiṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria